B 368-2 Darśapaurṇamāsaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/2
Title: Darśapaurṇamāsaprayoga
Dimensions: 24.2 x 12.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4602
Remarks:


Reel No. B 368-2 Inventory No. 16263

Title Darśapaurṇamāsaprayoga

Author Vaidyanātha Miśra

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 12.9 cm

Folios 3

Lines per Folio 12

Foliation figures in upper-left and lower right-hand margin of the verso

Scribe Maṇirāma

Place of Deposit NAK

Accession No. 5/4602

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

nityanaimittike yāvat(!) chakyaṃ nyāyam anusma[ra]n ||

vaidyanāthaḥ pratanute yaṣṭrādīnām abhāvataḥ ||

atha prayogavidhir evāpūrvavidhinānuṣṭhāpite karmaṇi sāṅgapradānaprayogam anuṣṭhāpya kasmin deśe kāle ca kaiḥ ka[r]tṛbhir ayaṃ prayogo nuṣṭheya ity apekṣāyāṃ vākyāntarabodhitāṃs tāṃs tadaṅgatvena bodhayati | tatrānupādeyo deśa āryāvarttādi⟨ḥ⟩ smṛtiprāpta eva | (fol. 1r1–4)

End

ekasya dvayor vā bhāvenaikādhvaryava prāyaścittaṃ kintu karmāpavargottaram ādhvaryavaṃ svaśākhoktaṃ sakṛd eva kuryād adhvaryuḥ | yadi brahmā cet tadā sa eva kuryāt | sakṛt kāladravyaikārthatvād ity ukteḥ | bādhamānam ārtvijyaṃ balīya iti vacanāt pūrvam ādhvaryavaṃ paścād yājamānādikaṃ | yatra karmaṇāṃ sannipātas tatra yathāsāmarthyaṃ | anyo viśeṣa ekādhvaryavaprayogād unneya iti || (fol. 3r8–11)

Colophon

iti vaidyanāthamiśronnīto nyāyaprāptau yajamānapatnīnyatarāsannidhāne darśapūrṇamāsa[[pra]]yogaḥ || ❁ || idaṃ pustakaṃ maṇīrāmeṇa likhitaṃ || śubhaṃ bhavatu || ❁ || ❁ || (fol. 3r11–3v1)

Microfilm Details

Reel No. B 368/2

Date of Filming 21-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-07-2009

Bibliography