B 368-2 Darśapaurṇamāsaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/2
Title: Darśapaurṇamāsaprayoga
Dimensions: 24.2 x 12.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4602
Remarks:
Reel No. B 368-2 Inventory No. 16263
Title Darśapaurṇamāsaprayoga
Author Vaidyanātha Miśra
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.2 x 12.9 cm
Folios 3
Lines per Folio 12
Foliation figures in upper-left and lower right-hand margin of the verso
Scribe Maṇirāma
Place of Deposit NAK
Accession No. 5/4602
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
nityanaimittike yāvat(!) chakyaṃ nyāyam anusma[ra]n ||
vaidyanāthaḥ pratanute yaṣṭrādīnām abhāvataḥ ||
atha prayogavidhir evāpūrvavidhinānuṣṭhāpite karmaṇi sāṅgapradānaprayogam anuṣṭhāpya kasmin deśe kāle ca kaiḥ ka[r]tṛbhir ayaṃ prayogo nuṣṭheya ity apekṣāyāṃ vākyāntarabodhitāṃs tāṃs tadaṅgatvena bodhayati | tatrānupādeyo deśa āryāvarttādi⟨ḥ⟩ smṛtiprāpta eva | (fol. 1r1–4)
End
ekasya dvayor vā bhāvenaikādhvaryava prāyaścittaṃ kintu karmāpavargottaram ādhvaryavaṃ svaśākhoktaṃ sakṛd eva kuryād adhvaryuḥ | yadi brahmā cet tadā sa eva kuryāt | sakṛt kāladravyaikārthatvād ity ukteḥ | bādhamānam ārtvijyaṃ balīya iti vacanāt pūrvam ādhvaryavaṃ paścād yājamānādikaṃ | yatra karmaṇāṃ sannipātas tatra yathāsāmarthyaṃ | anyo viśeṣa ekādhvaryavaprayogād unneya iti || (fol. 3r8–11)
Colophon
iti vaidyanāthamiśronnīto nyāyaprāptau yajamānapatnīnyatarāsannidhāne darśapūrṇamāsa[[pra]]yogaḥ || ❁ || idaṃ pustakaṃ maṇīrāmeṇa likhitaṃ || śubhaṃ bhavatu || ❁ || ❁ || (fol. 3r11–3v1)
Microfilm Details
Reel No. B 368/2
Date of Filming 21-11-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 17-07-2009
Bibliography